VoSAP’s impact – H’ble ...

आरभ्यते नखलु विघ्नभयेन नीचै: | प्रारभ्य विघ्नविहता विस्मरन्ति मध्या: || विघ्ने: पुन: पुनरपि प्रतिहन्यमाना: | प्रारभ्य चोत्तमजना न परित्यजन्ति || Inferior people do not start…

Connect     Comments (0) Read More

142 SAPs received Assistive Devices with ...

मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं । यत्कृपा तमहं वन्दे परमानन्द माधवम् ॥ Muukam Karoti Vaacaalam Panggum Langghayate Girim | Yat-Krpaa Tamaham Vande Param-Aananda Maadhavam…

Connect     Comments (0) Read More

International Yoga Day Celebrations by Ou...

योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः Yogāṅgānuṣṭhānādaśuddhikṣaye jñānadīptirāvivekakhyāteḥ On the destruction of impurity  through the practice of the limbs of Yoga, there emerges the Light of Knowledge culminating in discriminative (viveka) knowledge.…

Connect     Comments (1) Read More